वांछित मन्त्र चुनें
आर्चिक को चुनें

सु꣣ता꣢सो꣣ म꣡धु꣢मत्तमाः꣣ सो꣢मा꣣ इ꣡न्द्रा꣢य म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तो अक्षरन्दे꣣वा꣡न्ग꣢च्छन्तु वो꣢ म꣡दाः꣢ ॥५४७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥५४७॥

मन्त्र उच्चारण
पद पाठ

सु꣣ता꣡सः꣢ । म꣡धु꣢꣯मत्तमाः । सो꣡माः꣢꣯ । इ꣡न्द्रा꣢꣯य । मन्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तः । अ꣣क्षरन् । देवा꣢न् । ग꣣च्छन्तु । वः । म꣡दाः꣢꣯ ॥५४७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 547 | (कौथोम) 6 » 2 » 1 » 3 | (रानायाणीय) 5 » 8 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमानन्दरूप सोमरस का विषय है।

पदार्थान्वयभाषाः -

(मधुमत्तमाः) सबसे अधिक मधुर, (मन्दिनः) हर्षजनक (सोमाः) परमानन्द-रस (इन्द्राय) जीवात्मा के लिए (सुतासः) अभिषुत किये हुए, (पवित्रवन्तः) मन रूप दशापवित्र से युक्त होकर (अक्षरन्) आत्मा रूप कलश में क्षरित होते हैं। वे (मदाः) परमानन्दरस (वः) आप (देवान्) सब विद्वान् जनों को (गच्छन्तु) प्राप्त होवें ॥३॥

भावार्थभाषाः -

ध्यान द्वारा परमात्मा के पास से प्रादुर्भूत अत्यन्त मधुर परमानन्दरस मन के माध्यम से जीवात्मा को प्राप्त होते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमानन्दरूपसोमरसविषयमाह।

पदार्थान्वयभाषाः -

(मधुमत्तमाः) अतिशयमधुराः (मन्दिनः) हर्षकराः (सोमाः) परमानन्दरसाः (इन्द्राय) जीवात्मने (सुतासः) अभिषुताः (पवित्रवन्तः२) मनोरूपदशापवित्रयुक्ताः (अक्षरन्) आत्मकलशं प्र क्षरन्ति। ते (मदाः) परमानन्दरसाः (वः) युष्मान् (देवान्) सर्वान् विदुषः (गच्छन्तु) प्राप्नुवन्तु ॥३॥

भावार्थभाषाः -

ध्यानद्वारा परमात्मनः सकाशात् प्रादुर्भूता मधुरमधुराः परमानन्दरसा मनसो माध्यमेन जीवात्मानमधिगच्छन्ति ॥३॥

टिप्पणी: १. ऋ० ९।१०१।४, साम० ८७२, अथ० २०।१३७।४। २. पवित्रवन्तः दशापवित्रेण संसृष्टाः—इति भ०।